Declension table of pravṛddha

Deva

MasculineSingularDualPlural
Nominativepravṛddhaḥ pravṛddhau pravṛddhāḥ
Vocativepravṛddha pravṛddhau pravṛddhāḥ
Accusativepravṛddham pravṛddhau pravṛddhān
Instrumentalpravṛddhena pravṛddhābhyām pravṛddhaiḥ pravṛddhebhiḥ
Dativepravṛddhāya pravṛddhābhyām pravṛddhebhyaḥ
Ablativepravṛddhāt pravṛddhābhyām pravṛddhebhyaḥ
Genitivepravṛddhasya pravṛddhayoḥ pravṛddhānām
Locativepravṛddhe pravṛddhayoḥ pravṛddheṣu

Compound pravṛddha -

Adverb -pravṛddham -pravṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria