सुबन्तावली ?प्रौढप्रतापमार्तण्ड

Roma

पुमान्एकद्विबहु
प्रथमाप्रौढप्रतापमार्तण्डः प्रौढप्रतापमार्तण्डौ प्रौढप्रतापमार्तण्डाः
सम्बोधनम्प्रौढप्रतापमार्तण्ड प्रौढप्रतापमार्तण्डौ प्रौढप्रतापमार्तण्डाः
द्वितीयाप्रौढप्रतापमार्तण्डम् प्रौढप्रतापमार्तण्डौ प्रौढप्रतापमार्तण्डान्
तृतीयाप्रौढप्रतापमार्तण्डेन प्रौढप्रतापमार्तण्डाभ्याम् प्रौढप्रतापमार्तण्डैः प्रौढप्रतापमार्तण्डेभिः
चतुर्थीप्रौढप्रतापमार्तण्डाय प्रौढप्रतापमार्तण्डाभ्याम् प्रौढप्रतापमार्तण्डेभ्यः
पञ्चमीप्रौढप्रतापमार्तण्डात् प्रौढप्रतापमार्तण्डाभ्याम् प्रौढप्रतापमार्तण्डेभ्यः
षष्ठीप्रौढप्रतापमार्तण्डस्य प्रौढप्रतापमार्तण्डयोः प्रौढप्रतापमार्तण्डानाम्
सप्तमीप्रौढप्रतापमार्तण्डे प्रौढप्रतापमार्तण्डयोः प्रौढप्रतापमार्तण्डेषु

समास प्रौढप्रतापमार्तण्ड

अव्यय ॰प्रौढप्रतापमार्तण्डम् ॰प्रौढप्रतापमार्तण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria