सुबन्तावली ?प्रौढप्रकाशिका

Roma

स्त्रीएकद्विबहु
प्रथमाप्रौढप्रकाशिका प्रौढप्रकाशिके प्रौढप्रकाशिकाः
सम्बोधनम्प्रौढप्रकाशिके प्रौढप्रकाशिके प्रौढप्रकाशिकाः
द्वितीयाप्रौढप्रकाशिकाम् प्रौढप्रकाशिके प्रौढप्रकाशिकाः
तृतीयाप्रौढप्रकाशिकया प्रौढप्रकाशिकाभ्याम् प्रौढप्रकाशिकाभिः
चतुर्थीप्रौढप्रकाशिकायै प्रौढप्रकाशिकाभ्याम् प्रौढप्रकाशिकाभ्यः
पञ्चमीप्रौढप्रकाशिकायाः प्रौढप्रकाशिकाभ्याम् प्रौढप्रकाशिकाभ्यः
षष्ठीप्रौढप्रकाशिकायाः प्रौढप्रकाशिकयोः प्रौढप्रकाशिकानाम्
सप्तमीप्रौढप्रकाशिकायाम् प्रौढप्रकाशिकयोः प्रौढप्रकाशिकासु

अव्यय ॰प्रौढप्रकाशिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria