सुबन्तावली ?प्रौढमनोरमाकुचमर्दन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रौढमनोरमाकुचमर्दनम् प्रौढमनोरमाकुचमर्दने प्रौढमनोरमाकुचमर्दनानि
सम्बोधनम्प्रौढमनोरमाकुचमर्दन प्रौढमनोरमाकुचमर्दने प्रौढमनोरमाकुचमर्दनानि
द्वितीयाप्रौढमनोरमाकुचमर्दनम् प्रौढमनोरमाकुचमर्दने प्रौढमनोरमाकुचमर्दनानि
तृतीयाप्रौढमनोरमाकुचमर्दनेन प्रौढमनोरमाकुचमर्दनाभ्याम् प्रौढमनोरमाकुचमर्दनैः
चतुर्थीप्रौढमनोरमाकुचमर्दनाय प्रौढमनोरमाकुचमर्दनाभ्याम् प्रौढमनोरमाकुचमर्दनेभ्यः
पञ्चमीप्रौढमनोरमाकुचमर्दनात् प्रौढमनोरमाकुचमर्दनाभ्याम् प्रौढमनोरमाकुचमर्दनेभ्यः
षष्ठीप्रौढमनोरमाकुचमर्दनस्य प्रौढमनोरमाकुचमर्दनयोः प्रौढमनोरमाकुचमर्दनानाम्
सप्तमीप्रौढमनोरमाकुचमर्दने प्रौढमनोरमाकुचमर्दनयोः प्रौढमनोरमाकुचमर्दनेषु

समास प्रौढमनोरमाकुचमर्दन

अव्यय ॰प्रौढमनोरमाकुचमर्दनम् ॰प्रौढमनोरमाकुचमर्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria