सुबन्तावली ?प्रौढमनोरमाखण्डन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रौढमनोरमाखण्डनम् प्रौढमनोरमाखण्डने प्रौढमनोरमाखण्डनानि
सम्बोधनम्प्रौढमनोरमाखण्डन प्रौढमनोरमाखण्डने प्रौढमनोरमाखण्डनानि
द्वितीयाप्रौढमनोरमाखण्डनम् प्रौढमनोरमाखण्डने प्रौढमनोरमाखण्डनानि
तृतीयाप्रौढमनोरमाखण्डनेन प्रौढमनोरमाखण्डनाभ्याम् प्रौढमनोरमाखण्डनैः
चतुर्थीप्रौढमनोरमाखण्डनाय प्रौढमनोरमाखण्डनाभ्याम् प्रौढमनोरमाखण्डनेभ्यः
पञ्चमीप्रौढमनोरमाखण्डनात् प्रौढमनोरमाखण्डनाभ्याम् प्रौढमनोरमाखण्डनेभ्यः
षष्ठीप्रौढमनोरमाखण्डनस्य प्रौढमनोरमाखण्डनयोः प्रौढमनोरमाखण्डनानाम्
सप्तमीप्रौढमनोरमाखण्डने प्रौढमनोरमाखण्डनयोः प्रौढमनोरमाखण्डनेषु

समास प्रौढमनोरमाखण्डन

अव्यय ॰प्रौढमनोरमाखण्डनम् ॰प्रौढमनोरमाखण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria