सुबन्तावली ?प्रत्युत्पन्ना

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्युत्पन्ना प्रत्युत्पन्ने प्रत्युत्पन्नाः
सम्बोधनम्प्रत्युत्पन्ने प्रत्युत्पन्ने प्रत्युत्पन्नाः
द्वितीयाप्रत्युत्पन्नाम् प्रत्युत्पन्ने प्रत्युत्पन्नाः
तृतीयाप्रत्युत्पन्नया प्रत्युत्पन्नाभ्याम् प्रत्युत्पन्नाभिः
चतुर्थीप्रत्युत्पन्नायै प्रत्युत्पन्नाभ्याम् प्रत्युत्पन्नाभ्यः
पञ्चमीप्रत्युत्पन्नायाः प्रत्युत्पन्नाभ्याम् प्रत्युत्पन्नाभ्यः
षष्ठीप्रत्युत्पन्नायाः प्रत्युत्पन्नयोः प्रत्युत्पन्नानाम्
सप्तमीप्रत्युत्पन्नायाम् प्रत्युत्पन्नयोः प्रत्युत्पन्नासु

अव्यय ॰प्रत्युत्पन्नम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria