Declension table of ?pratyuptā

Deva

FeminineSingularDualPlural
Nominativepratyuptā pratyupte pratyuptāḥ
Vocativepratyupte pratyupte pratyuptāḥ
Accusativepratyuptām pratyupte pratyuptāḥ
Instrumentalpratyuptayā pratyuptābhyām pratyuptābhiḥ
Dativepratyuptāyai pratyuptābhyām pratyuptābhyaḥ
Ablativepratyuptāyāḥ pratyuptābhyām pratyuptābhyaḥ
Genitivepratyuptāyāḥ pratyuptayoḥ pratyuptānām
Locativepratyuptāyām pratyuptayoḥ pratyuptāsu

Adverb -pratyuptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria