Declension table of ?pratyupakāriṇī

Deva

FeminineSingularDualPlural
Nominativepratyupakāriṇī pratyupakāriṇyau pratyupakāriṇyaḥ
Vocativepratyupakāriṇi pratyupakāriṇyau pratyupakāriṇyaḥ
Accusativepratyupakāriṇīm pratyupakāriṇyau pratyupakāriṇīḥ
Instrumentalpratyupakāriṇyā pratyupakāriṇībhyām pratyupakāriṇībhiḥ
Dativepratyupakāriṇyai pratyupakāriṇībhyām pratyupakāriṇībhyaḥ
Ablativepratyupakāriṇyāḥ pratyupakāriṇībhyām pratyupakāriṇībhyaḥ
Genitivepratyupakāriṇyāḥ pratyupakāriṇyoḥ pratyupakāriṇīnām
Locativepratyupakāriṇyām pratyupakāriṇyoḥ pratyupakāriṇīṣu

Compound pratyupakāriṇi - pratyupakāriṇī -

Adverb -pratyupakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria