Declension table of ?pratyudāhṛtā

Deva

FeminineSingularDualPlural
Nominativepratyudāhṛtā pratyudāhṛte pratyudāhṛtāḥ
Vocativepratyudāhṛte pratyudāhṛte pratyudāhṛtāḥ
Accusativepratyudāhṛtām pratyudāhṛte pratyudāhṛtāḥ
Instrumentalpratyudāhṛtayā pratyudāhṛtābhyām pratyudāhṛtābhiḥ
Dativepratyudāhṛtāyai pratyudāhṛtābhyām pratyudāhṛtābhyaḥ
Ablativepratyudāhṛtāyāḥ pratyudāhṛtābhyām pratyudāhṛtābhyaḥ
Genitivepratyudāhṛtāyāḥ pratyudāhṛtayoḥ pratyudāhṛtānām
Locativepratyudāhṛtāyām pratyudāhṛtayoḥ pratyudāhṛtāsu

Adverb -pratyudāhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria