Declension table of ?pratyayitavyā

Deva

FeminineSingularDualPlural
Nominativepratyayitavyā pratyayitavye pratyayitavyāḥ
Vocativepratyayitavye pratyayitavye pratyayitavyāḥ
Accusativepratyayitavyām pratyayitavye pratyayitavyāḥ
Instrumentalpratyayitavyayā pratyayitavyābhyām pratyayitavyābhiḥ
Dativepratyayitavyāyai pratyayitavyābhyām pratyayitavyābhyaḥ
Ablativepratyayitavyāyāḥ pratyayitavyābhyām pratyayitavyābhyaḥ
Genitivepratyayitavyāyāḥ pratyayitavyayoḥ pratyayitavyānām
Locativepratyayitavyāyām pratyayitavyayoḥ pratyayitavyāsu

Adverb -pratyayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria