Declension table of ?pratyayika

Deva

NeuterSingularDualPlural
Nominativepratyayikam pratyayike pratyayikāni
Vocativepratyayika pratyayike pratyayikāni
Accusativepratyayikam pratyayike pratyayikāni
Instrumentalpratyayikena pratyayikābhyām pratyayikaiḥ
Dativepratyayikāya pratyayikābhyām pratyayikebhyaḥ
Ablativepratyayikāt pratyayikābhyām pratyayikebhyaḥ
Genitivepratyayikasya pratyayikayoḥ pratyayikānām
Locativepratyayike pratyayikayoḥ pratyayikeṣu

Compound pratyayika -

Adverb -pratyayikam -pratyayikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria