सुबन्तावली ?प्रत्ययस्वर

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्ययस्वरः प्रत्ययस्वरौ प्रत्ययस्वराः
सम्बोधनम्प्रत्ययस्वर प्रत्ययस्वरौ प्रत्ययस्वराः
द्वितीयाप्रत्ययस्वरम् प्रत्ययस्वरौ प्रत्ययस्वरान्
तृतीयाप्रत्ययस्वरेण प्रत्ययस्वराभ्याम् प्रत्ययस्वरैः प्रत्ययस्वरेभिः
चतुर्थीप्रत्ययस्वराय प्रत्ययस्वराभ्याम् प्रत्ययस्वरेभ्यः
पञ्चमीप्रत्ययस्वरात् प्रत्ययस्वराभ्याम् प्रत्ययस्वरेभ्यः
षष्ठीप्रत्ययस्वरस्य प्रत्ययस्वरयोः प्रत्ययस्वराणाम्
सप्तमीप्रत्ययस्वरे प्रत्ययस्वरयोः प्रत्ययस्वरेषु

समास प्रत्ययस्वर

अव्यय ॰प्रत्ययस्वरम् ॰प्रत्ययस्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria