सुबन्तावली ?प्रत्ययकर

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रत्ययकरम् प्रत्ययकरे प्रत्ययकराणि
सम्बोधनम्प्रत्ययकर प्रत्ययकरे प्रत्ययकराणि
द्वितीयाप्रत्ययकरम् प्रत्ययकरे प्रत्ययकराणि
तृतीयाप्रत्ययकरेण प्रत्ययकराभ्याम् प्रत्ययकरैः
चतुर्थीप्रत्ययकराय प्रत्ययकराभ्याम् प्रत्ययकरेभ्यः
पञ्चमीप्रत्ययकरात् प्रत्ययकराभ्याम् प्रत्ययकरेभ्यः
षष्ठीप्रत्ययकरस्य प्रत्ययकरयोः प्रत्ययकराणाम्
सप्तमीप्रत्ययकरे प्रत्ययकरयोः प्रत्ययकरेषु

समास प्रत्ययकर

अव्यय ॰प्रत्ययकरम् ॰प्रत्ययकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria