सुबन्तावली ?प्रत्ययकारिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रत्ययकारि प्रत्ययकारिणी प्रत्ययकारीणि
सम्बोधनम्प्रत्ययकारिन् प्रत्ययकारि प्रत्ययकारिणी प्रत्ययकारीणि
द्वितीयाप्रत्ययकारि प्रत्ययकारिणी प्रत्ययकारीणि
तृतीयाप्रत्ययकारिणा प्रत्ययकारिभ्याम् प्रत्ययकारिभिः
चतुर्थीप्रत्ययकारिणे प्रत्ययकारिभ्याम् प्रत्ययकारिभ्यः
पञ्चमीप्रत्ययकारिणः प्रत्ययकारिभ्याम् प्रत्ययकारिभ्यः
षष्ठीप्रत्ययकारिणः प्रत्ययकारिणोः प्रत्ययकारिणाम्
सप्तमीप्रत्ययकारिणि प्रत्ययकारिणोः प्रत्ययकारिषु

समास प्रत्ययकारि

अव्यय ॰प्रत्ययकारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria