सुबन्तावली ?प्रत्ययकारक

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रत्ययकारकम् प्रत्ययकारके प्रत्ययकारकाणि
सम्बोधनम्प्रत्ययकारक प्रत्ययकारके प्रत्ययकारकाणि
द्वितीयाप्रत्ययकारकम् प्रत्ययकारके प्रत्ययकारकाणि
तृतीयाप्रत्ययकारकेण प्रत्ययकारकाभ्याम् प्रत्ययकारकैः
चतुर्थीप्रत्ययकारकाय प्रत्ययकारकाभ्याम् प्रत्ययकारकेभ्यः
पञ्चमीप्रत्ययकारकात् प्रत्ययकारकाभ्याम् प्रत्ययकारकेभ्यः
षष्ठीप्रत्ययकारकस्य प्रत्ययकारकयोः प्रत्ययकारकाणाम्
सप्तमीप्रत्ययकारके प्रत्ययकारकयोः प्रत्ययकारकेषु

समास प्रत्ययकारक

अव्यय ॰प्रत्ययकारकम् ॰प्रत्ययकारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria