सुबन्तावली ?प्रत्ययात्म

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्ययात्मः प्रत्ययात्मौ प्रत्ययात्माः
सम्बोधनम्प्रत्ययात्म प्रत्ययात्मौ प्रत्ययात्माः
द्वितीयाप्रत्ययात्मम् प्रत्ययात्मौ प्रत्ययात्मान्
तृतीयाप्रत्ययात्मेन प्रत्ययात्माभ्याम् प्रत्ययात्मैः प्रत्ययात्मेभिः
चतुर्थीप्रत्ययात्माय प्रत्ययात्माभ्याम् प्रत्ययात्मेभ्यः
पञ्चमीप्रत्ययात्मात् प्रत्ययात्माभ्याम् प्रत्ययात्मेभ्यः
षष्ठीप्रत्ययात्मस्य प्रत्ययात्मयोः प्रत्ययात्मानाम्
सप्तमीप्रत्ययात्मे प्रत्ययात्मयोः प्रत्ययात्मेषु

समास प्रत्ययात्म

अव्यय ॰प्रत्ययात्मम् ॰प्रत्ययात्मात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria