सुबन्तावली ?प्रत्यवकर्शन

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यवकर्शनः प्रत्यवकर्शनौ प्रत्यवकर्शनाः
सम्बोधनम्प्रत्यवकर्शन प्रत्यवकर्शनौ प्रत्यवकर्शनाः
द्वितीयाप्रत्यवकर्शनम् प्रत्यवकर्शनौ प्रत्यवकर्शनान्
तृतीयाप्रत्यवकर्शनेन प्रत्यवकर्शनाभ्याम् प्रत्यवकर्शनैः प्रत्यवकर्शनेभिः
चतुर्थीप्रत्यवकर्शनाय प्रत्यवकर्शनाभ्याम् प्रत्यवकर्शनेभ्यः
पञ्चमीप्रत्यवकर्शनात् प्रत्यवकर्शनाभ्याम् प्रत्यवकर्शनेभ्यः
षष्ठीप्रत्यवकर्शनस्य प्रत्यवकर्शनयोः प्रत्यवकर्शनानाम्
सप्तमीप्रत्यवकर्शने प्रत्यवकर्शनयोः प्रत्यवकर्शनेषु

समास प्रत्यवकर्शन

अव्यय ॰प्रत्यवकर्शनम् ॰प्रत्यवकर्शनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria