सुबन्तावली प्रत्यपकार

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यपकारः प्रत्यपकारौ प्रत्यपकाराः
सम्बोधनम्प्रत्यपकार प्रत्यपकारौ प्रत्यपकाराः
द्वितीयाप्रत्यपकारम् प्रत्यपकारौ प्रत्यपकारान्
तृतीयाप्रत्यपकारेण प्रत्यपकाराभ्याम् प्रत्यपकारैः प्रत्यपकारेभिः
चतुर्थीप्रत्यपकाराय प्रत्यपकाराभ्याम् प्रत्यपकारेभ्यः
पञ्चमीप्रत्यपकारात् प्रत्यपकाराभ्याम् प्रत्यपकारेभ्यः
षष्ठीप्रत्यपकारस्य प्रत्यपकारयोः प्रत्यपकाराणाम्
सप्तमीप्रत्यपकारे प्रत्यपकारयोः प्रत्यपकारेषु

समास प्रत्यपकार

अव्यय ॰प्रत्यपकारम् ॰प्रत्यपकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria