Declension table of ?pratyanuvāśita

Deva

NeuterSingularDualPlural
Nominativepratyanuvāśitam pratyanuvāśite pratyanuvāśitāni
Vocativepratyanuvāśita pratyanuvāśite pratyanuvāśitāni
Accusativepratyanuvāśitam pratyanuvāśite pratyanuvāśitāni
Instrumentalpratyanuvāśitena pratyanuvāśitābhyām pratyanuvāśitaiḥ
Dativepratyanuvāśitāya pratyanuvāśitābhyām pratyanuvāśitebhyaḥ
Ablativepratyanuvāśitāt pratyanuvāśitābhyām pratyanuvāśitebhyaḥ
Genitivepratyanuvāśitasya pratyanuvāśitayoḥ pratyanuvāśitānām
Locativepratyanuvāśite pratyanuvāśitayoḥ pratyanuvāśiteṣu

Compound pratyanuvāśita -

Adverb -pratyanuvāśitam -pratyanuvāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria