सुबन्तावली ?प्रत्यनुप्रास

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यनुप्रासः प्रत्यनुप्रासौ प्रत्यनुप्रासाः
सम्बोधनम्प्रत्यनुप्रास प्रत्यनुप्रासौ प्रत्यनुप्रासाः
द्वितीयाप्रत्यनुप्रासम् प्रत्यनुप्रासौ प्रत्यनुप्रासान्
तृतीयाप्रत्यनुप्रासेन प्रत्यनुप्रासाभ्याम् प्रत्यनुप्रासैः प्रत्यनुप्रासेभिः
चतुर्थीप्रत्यनुप्रासाय प्रत्यनुप्रासाभ्याम् प्रत्यनुप्रासेभ्यः
पञ्चमीप्रत्यनुप्रासात् प्रत्यनुप्रासाभ्याम् प्रत्यनुप्रासेभ्यः
षष्ठीप्रत्यनुप्रासस्य प्रत्यनुप्रासयोः प्रत्यनुप्रासानाम्
सप्तमीप्रत्यनुप्रासे प्रत्यनुप्रासयोः प्रत्यनुप्रासेषु

समास प्रत्यनुप्रास

अव्यय ॰प्रत्यनुप्रासम् ॰प्रत्यनुप्रासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria