सुबन्तावली ?प्रत्यन्तिक

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यन्तिकः प्रत्यन्तिकौ प्रत्यन्तिकाः
सम्बोधनम्प्रत्यन्तिक प्रत्यन्तिकौ प्रत्यन्तिकाः
द्वितीयाप्रत्यन्तिकम् प्रत्यन्तिकौ प्रत्यन्तिकान्
तृतीयाप्रत्यन्तिकेन प्रत्यन्तिकाभ्याम् प्रत्यन्तिकैः प्रत्यन्तिकेभिः
चतुर्थीप्रत्यन्तिकाय प्रत्यन्तिकाभ्याम् प्रत्यन्तिकेभ्यः
पञ्चमीप्रत्यन्तिकात् प्रत्यन्तिकाभ्याम् प्रत्यन्तिकेभ्यः
षष्ठीप्रत्यन्तिकस्य प्रत्यन्तिकयोः प्रत्यन्तिकानाम्
सप्तमीप्रत्यन्तिके प्रत्यन्तिकयोः प्रत्यन्तिकेषु

समास प्रत्यन्तिक

अव्यय ॰प्रत्यन्तिकम् ॰प्रत्यन्तिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria