सुबन्तावली ?प्रत्यक्पर्णी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्यक्पर्णी प्रत्यक्पर्ण्यौ प्रत्यक्पर्ण्यः
सम्बोधनम्प्रत्यक्पर्णि प्रत्यक्पर्ण्यौ प्रत्यक्पर्ण्यः
द्वितीयाप्रत्यक्पर्णीम् प्रत्यक्पर्ण्यौ प्रत्यक्पर्णीः
तृतीयाप्रत्यक्पर्ण्या प्रत्यक्पर्णीभ्याम् प्रत्यक्पर्णीभिः
चतुर्थीप्रत्यक्पर्ण्यै प्रत्यक्पर्णीभ्याम् प्रत्यक्पर्णीभ्यः
पञ्चमीप्रत्यक्पर्ण्याः प्रत्यक्पर्णीभ्याम् प्रत्यक्पर्णीभ्यः
षष्ठीप्रत्यक्पर्ण्याः प्रत्यक्पर्ण्योः प्रत्यक्पर्णीनाम्
सप्तमीप्रत्यक्पर्ण्याम् प्रत्यक्पर्ण्योः प्रत्यक्पर्णीषु

समास प्रत्यक्पर्णि प्रत्यक्पर्णी

अव्यय ॰प्रत्यक्पर्णि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria