सुबन्तावली प्रत्यक्चेतना

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्यक्चेतना प्रत्यक्चेतने प्रत्यक्चेतनाः
सम्बोधनम्प्रत्यक्चेतने प्रत्यक्चेतने प्रत्यक्चेतनाः
द्वितीयाप्रत्यक्चेतनाम् प्रत्यक्चेतने प्रत्यक्चेतनाः
तृतीयाप्रत्यक्चेतनया प्रत्यक्चेतनाभ्याम् प्रत्यक्चेतनाभिः
चतुर्थीप्रत्यक्चेतनायै प्रत्यक्चेतनाभ्याम् प्रत्यक्चेतनाभ्यः
पञ्चमीप्रत्यक्चेतनायाः प्रत्यक्चेतनाभ्याम् प्रत्यक्चेतनाभ्यः
षष्ठीप्रत्यक्चेतनायाः प्रत्यक्चेतनयोः प्रत्यक्चेतनानाम्
सप्तमीप्रत्यक्चेतनायाम् प्रत्यक्चेतनयोः प्रत्यक्चेतनासु

अव्यय ॰प्रत्यक्चेतनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria