Declension table of ?pratyakṣavādin

Deva

MasculineSingularDualPlural
Nominativepratyakṣavādī pratyakṣavādinau pratyakṣavādinaḥ
Vocativepratyakṣavādin pratyakṣavādinau pratyakṣavādinaḥ
Accusativepratyakṣavādinam pratyakṣavādinau pratyakṣavādinaḥ
Instrumentalpratyakṣavādinā pratyakṣavādibhyām pratyakṣavādibhiḥ
Dativepratyakṣavādine pratyakṣavādibhyām pratyakṣavādibhyaḥ
Ablativepratyakṣavādinaḥ pratyakṣavādibhyām pratyakṣavādibhyaḥ
Genitivepratyakṣavādinaḥ pratyakṣavādinoḥ pratyakṣavādinām
Locativepratyakṣavādini pratyakṣavādinoḥ pratyakṣavādiṣu

Compound pratyakṣavādi -

Adverb -pratyakṣavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria