Declension table of pratyakṣasiddhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyakṣasiddhā | pratyakṣasiddhe | pratyakṣasiddhāḥ |
Vocative | pratyakṣasiddhe | pratyakṣasiddhe | pratyakṣasiddhāḥ |
Accusative | pratyakṣasiddhām | pratyakṣasiddhe | pratyakṣasiddhāḥ |
Instrumental | pratyakṣasiddhayā | pratyakṣasiddhābhyām | pratyakṣasiddhābhiḥ |
Dative | pratyakṣasiddhāyai | pratyakṣasiddhābhyām | pratyakṣasiddhābhyaḥ |
Ablative | pratyakṣasiddhāyāḥ | pratyakṣasiddhābhyām | pratyakṣasiddhābhyaḥ |
Genitive | pratyakṣasiddhāyāḥ | pratyakṣasiddhayoḥ | pratyakṣasiddhānām |
Locative | pratyakṣasiddhāyām | pratyakṣasiddhayoḥ | pratyakṣasiddhāsu |