Declension table of ?pratyakṣasiddha

Deva

NeuterSingularDualPlural
Nominativepratyakṣasiddham pratyakṣasiddhe pratyakṣasiddhāni
Vocativepratyakṣasiddha pratyakṣasiddhe pratyakṣasiddhāni
Accusativepratyakṣasiddham pratyakṣasiddhe pratyakṣasiddhāni
Instrumentalpratyakṣasiddhena pratyakṣasiddhābhyām pratyakṣasiddhaiḥ
Dativepratyakṣasiddhāya pratyakṣasiddhābhyām pratyakṣasiddhebhyaḥ
Ablativepratyakṣasiddhāt pratyakṣasiddhābhyām pratyakṣasiddhebhyaḥ
Genitivepratyakṣasiddhasya pratyakṣasiddhayoḥ pratyakṣasiddhānām
Locativepratyakṣasiddhe pratyakṣasiddhayoḥ pratyakṣasiddheṣu

Compound pratyakṣasiddha -

Adverb -pratyakṣasiddham -pratyakṣasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria