सुबन्तावली ?प्रत्यक्षरश्लेषमय

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यक्षरश्लेषमयः प्रत्यक्षरश्लेषमयौ प्रत्यक्षरश्लेषमयाः
सम्बोधनम्प्रत्यक्षरश्लेषमय प्रत्यक्षरश्लेषमयौ प्रत्यक्षरश्लेषमयाः
द्वितीयाप्रत्यक्षरश्लेषमयम् प्रत्यक्षरश्लेषमयौ प्रत्यक्षरश्लेषमयान्
तृतीयाप्रत्यक्षरश्लेषमयेण प्रत्यक्षरश्लेषमयाभ्याम् प्रत्यक्षरश्लेषमयैः प्रत्यक्षरश्लेषमयेभिः
चतुर्थीप्रत्यक्षरश्लेषमयाय प्रत्यक्षरश्लेषमयाभ्याम् प्रत्यक्षरश्लेषमयेभ्यः
पञ्चमीप्रत्यक्षरश्लेषमयात् प्रत्यक्षरश्लेषमयाभ्याम् प्रत्यक्षरश्लेषमयेभ्यः
षष्ठीप्रत्यक्षरश्लेषमयस्य प्रत्यक्षरश्लेषमययोः प्रत्यक्षरश्लेषमयाणाम्
सप्तमीप्रत्यक्षरश्लेषमये प्रत्यक्षरश्लेषमययोः प्रत्यक्षरश्लेषमयेषु

समास प्रत्यक्षरश्लेषमय

अव्यय ॰प्रत्यक्षरश्लेषमयम् ॰प्रत्यक्षरश्लेषमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria