Declension table of ?pratyakṣaphalatva

Deva

NeuterSingularDualPlural
Nominativepratyakṣaphalatvam pratyakṣaphalatve pratyakṣaphalatvāni
Vocativepratyakṣaphalatva pratyakṣaphalatve pratyakṣaphalatvāni
Accusativepratyakṣaphalatvam pratyakṣaphalatve pratyakṣaphalatvāni
Instrumentalpratyakṣaphalatvena pratyakṣaphalatvābhyām pratyakṣaphalatvaiḥ
Dativepratyakṣaphalatvāya pratyakṣaphalatvābhyām pratyakṣaphalatvebhyaḥ
Ablativepratyakṣaphalatvāt pratyakṣaphalatvābhyām pratyakṣaphalatvebhyaḥ
Genitivepratyakṣaphalatvasya pratyakṣaphalatvayoḥ pratyakṣaphalatvānām
Locativepratyakṣaphalatve pratyakṣaphalatvayoḥ pratyakṣaphalatveṣu

Compound pratyakṣaphalatva -

Adverb -pratyakṣaphalatvam -pratyakṣaphalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria