Declension table of ?pratyakṣaparaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyakṣaparaḥ | pratyakṣaparau | pratyakṣaparāḥ |
Vocative | pratyakṣapara | pratyakṣaparau | pratyakṣaparāḥ |
Accusative | pratyakṣaparam | pratyakṣaparau | pratyakṣaparān |
Instrumental | pratyakṣapareṇa | pratyakṣaparābhyām | pratyakṣaparaiḥ |
Dative | pratyakṣaparāya | pratyakṣaparābhyām | pratyakṣaparebhyaḥ |
Ablative | pratyakṣaparāt | pratyakṣaparābhyām | pratyakṣaparebhyaḥ |
Genitive | pratyakṣaparasya | pratyakṣaparayoḥ | pratyakṣaparāṇām |
Locative | pratyakṣapare | pratyakṣaparayoḥ | pratyakṣapareṣu |