Declension table of ?pratyakṣapara

Deva

MasculineSingularDualPlural
Nominativepratyakṣaparaḥ pratyakṣaparau pratyakṣaparāḥ
Vocativepratyakṣapara pratyakṣaparau pratyakṣaparāḥ
Accusativepratyakṣaparam pratyakṣaparau pratyakṣaparān
Instrumentalpratyakṣapareṇa pratyakṣaparābhyām pratyakṣaparaiḥ pratyakṣaparebhiḥ
Dativepratyakṣaparāya pratyakṣaparābhyām pratyakṣaparebhyaḥ
Ablativepratyakṣaparāt pratyakṣaparābhyām pratyakṣaparebhyaḥ
Genitivepratyakṣaparasya pratyakṣaparayoḥ pratyakṣaparāṇām
Locativepratyakṣapare pratyakṣaparayoḥ pratyakṣapareṣu

Compound pratyakṣapara -

Adverb -pratyakṣaparam -pratyakṣaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria