Declension table of pratyakṣakṛta

Deva

MasculineSingularDualPlural
Nominativepratyakṣakṛtaḥ pratyakṣakṛtau pratyakṣakṛtāḥ
Vocativepratyakṣakṛta pratyakṣakṛtau pratyakṣakṛtāḥ
Accusativepratyakṣakṛtam pratyakṣakṛtau pratyakṣakṛtān
Instrumentalpratyakṣakṛtena pratyakṣakṛtābhyām pratyakṣakṛtaiḥ pratyakṣakṛtebhiḥ
Dativepratyakṣakṛtāya pratyakṣakṛtābhyām pratyakṣakṛtebhyaḥ
Ablativepratyakṣakṛtāt pratyakṣakṛtābhyām pratyakṣakṛtebhyaḥ
Genitivepratyakṣakṛtasya pratyakṣakṛtayoḥ pratyakṣakṛtānām
Locativepratyakṣakṛte pratyakṣakṛtayoḥ pratyakṣakṛteṣu

Compound pratyakṣakṛta -

Adverb -pratyakṣakṛtam -pratyakṣakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria