Declension table of ?pratyakṣacāriṇī

Deva

FeminineSingularDualPlural
Nominativepratyakṣacāriṇī pratyakṣacāriṇyau pratyakṣacāriṇyaḥ
Vocativepratyakṣacāriṇi pratyakṣacāriṇyau pratyakṣacāriṇyaḥ
Accusativepratyakṣacāriṇīm pratyakṣacāriṇyau pratyakṣacāriṇīḥ
Instrumentalpratyakṣacāriṇyā pratyakṣacāriṇībhyām pratyakṣacāriṇībhiḥ
Dativepratyakṣacāriṇyai pratyakṣacāriṇībhyām pratyakṣacāriṇībhyaḥ
Ablativepratyakṣacāriṇyāḥ pratyakṣacāriṇībhyām pratyakṣacāriṇībhyaḥ
Genitivepratyakṣacāriṇyāḥ pratyakṣacāriṇyoḥ pratyakṣacāriṇīnām
Locativepratyakṣacāriṇyām pratyakṣacāriṇyoḥ pratyakṣacāriṇīṣu

Compound pratyakṣacāriṇi - pratyakṣacāriṇī -

Adverb -pratyakṣacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria