Declension table of pratyakṣabhakṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyakṣabhakṣaḥ | pratyakṣabhakṣau | pratyakṣabhakṣāḥ |
Vocative | pratyakṣabhakṣa | pratyakṣabhakṣau | pratyakṣabhakṣāḥ |
Accusative | pratyakṣabhakṣam | pratyakṣabhakṣau | pratyakṣabhakṣān |
Instrumental | pratyakṣabhakṣeṇa | pratyakṣabhakṣābhyām | pratyakṣabhakṣaiḥ |
Dative | pratyakṣabhakṣāya | pratyakṣabhakṣābhyām | pratyakṣabhakṣebhyaḥ |
Ablative | pratyakṣabhakṣāt | pratyakṣabhakṣābhyām | pratyakṣabhakṣebhyaḥ |
Genitive | pratyakṣabhakṣasya | pratyakṣabhakṣayoḥ | pratyakṣabhakṣāṇām |
Locative | pratyakṣabhakṣe | pratyakṣabhakṣayoḥ | pratyakṣabhakṣeṣu |