Declension table of ?pratyakṣabandhu_ā

Deva

FeminineSingularDualPlural
Nominativepratyakṣabandhu_ā pratyakṣabandhu_e pratyakṣabandhu_āḥ
Vocativepratyakṣabandhu_e pratyakṣabandhu_e pratyakṣabandhu_āḥ
Accusativepratyakṣabandhu_ām pratyakṣabandhu_e pratyakṣabandhu_āḥ
Instrumentalpratyakṣabandhu_ayā pratyakṣabandhu_ābhyām pratyakṣabandhu_ābhiḥ
Dativepratyakṣabandhu_āyai pratyakṣabandhu_ābhyām pratyakṣabandhu_ābhyaḥ
Ablativepratyakṣabandhu_āyāḥ pratyakṣabandhu_ābhyām pratyakṣabandhu_ābhyaḥ
Genitivepratyakṣabandhu_āyāḥ pratyakṣabandhu_ayoḥ pratyakṣabandhu_ānām
Locativepratyakṣabandhu_āyām pratyakṣabandhu_ayoḥ pratyakṣabandhu_āsu

Adverb -pratyakṣabandhu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria