Declension table of ?pratyakṣabandhuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyakṣabandhuḥ | pratyakṣabandhū | pratyakṣabandhavaḥ |
Vocative | pratyakṣabandho | pratyakṣabandhū | pratyakṣabandhavaḥ |
Accusative | pratyakṣabandhum | pratyakṣabandhū | pratyakṣabandhūn |
Instrumental | pratyakṣabandhunā | pratyakṣabandhubhyām | pratyakṣabandhubhiḥ |
Dative | pratyakṣabandhave | pratyakṣabandhubhyām | pratyakṣabandhubhyaḥ |
Ablative | pratyakṣabandhoḥ | pratyakṣabandhubhyām | pratyakṣabandhubhyaḥ |
Genitive | pratyakṣabandhoḥ | pratyakṣabandhvoḥ | pratyakṣabandhūnām |
Locative | pratyakṣabandhau | pratyakṣabandhvoḥ | pratyakṣabandhuṣu |