Declension table of ?pratyakṣānumānaṭīkā

Deva

FeminineSingularDualPlural
Nominativepratyakṣānumānaṭīkā pratyakṣānumānaṭīke pratyakṣānumānaṭīkāḥ
Vocativepratyakṣānumānaṭīke pratyakṣānumānaṭīke pratyakṣānumānaṭīkāḥ
Accusativepratyakṣānumānaṭīkām pratyakṣānumānaṭīke pratyakṣānumānaṭīkāḥ
Instrumentalpratyakṣānumānaṭīkayā pratyakṣānumānaṭīkābhyām pratyakṣānumānaṭīkābhiḥ
Dativepratyakṣānumānaṭīkāyai pratyakṣānumānaṭīkābhyām pratyakṣānumānaṭīkābhyaḥ
Ablativepratyakṣānumānaṭīkāyāḥ pratyakṣānumānaṭīkābhyām pratyakṣānumānaṭīkābhyaḥ
Genitivepratyakṣānumānaṭīkāyāḥ pratyakṣānumānaṭīkayoḥ pratyakṣānumānaṭīkānām
Locativepratyakṣānumānaṭīkāyām pratyakṣānumānaṭīkayoḥ pratyakṣānumānaṭīkāsu

Adverb -pratyakṣānumānaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria