Declension table of pratyakṣa

Deva

MasculineSingularDualPlural
Nominativepratyakṣaḥ pratyakṣau pratyakṣāḥ
Vocativepratyakṣa pratyakṣau pratyakṣāḥ
Accusativepratyakṣam pratyakṣau pratyakṣān
Instrumentalpratyakṣeṇa pratyakṣābhyām pratyakṣaiḥ pratyakṣebhiḥ
Dativepratyakṣāya pratyakṣābhyām pratyakṣebhyaḥ
Ablativepratyakṣāt pratyakṣābhyām pratyakṣebhyaḥ
Genitivepratyakṣasya pratyakṣayoḥ pratyakṣāṇām
Locativepratyakṣe pratyakṣayoḥ pratyakṣeṣu

Compound pratyakṣa -

Adverb -pratyakṣam -pratyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria