सुबन्तावली ?प्रत्यग्रक्षरत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यग्रक्षरन् प्रत्यग्रक्षरन्तौ प्रत्यग्रक्षरन्तः
सम्बोधनम्प्रत्यग्रक्षरन् प्रत्यग्रक्षरन्तौ प्रत्यग्रक्षरन्तः
द्वितीयाप्रत्यग्रक्षरन्तम् प्रत्यग्रक्षरन्तौ प्रत्यग्रक्षरतः
तृतीयाप्रत्यग्रक्षरता प्रत्यग्रक्षरद्भ्याम् प्रत्यग्रक्षरद्भिः
चतुर्थीप्रत्यग्रक्षरते प्रत्यग्रक्षरद्भ्याम् प्रत्यग्रक्षरद्भ्यः
पञ्चमीप्रत्यग्रक्षरतः प्रत्यग्रक्षरद्भ्याम् प्रत्यग्रक्षरद्भ्यः
षष्ठीप्रत्यग्रक्षरतः प्रत्यग्रक्षरतोः प्रत्यग्रक्षरताम्
सप्तमीप्रत्यग्रक्षरति प्रत्यग्रक्षरतोः प्रत्यग्रक्षरत्सु

समास प्रत्यग्रक्षरत्

अव्यय ॰प्रत्यग्रक्षरन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria