Declension table of ?pratyagekarasa

Deva

NeuterSingularDualPlural
Nominativepratyagekarasam pratyagekarase pratyagekarasāni
Vocativepratyagekarasa pratyagekarase pratyagekarasāni
Accusativepratyagekarasam pratyagekarase pratyagekarasāni
Instrumentalpratyagekarasena pratyagekarasābhyām pratyagekarasaiḥ
Dativepratyagekarasāya pratyagekarasābhyām pratyagekarasebhyaḥ
Ablativepratyagekarasāt pratyagekarasābhyām pratyagekarasebhyaḥ
Genitivepratyagekarasasya pratyagekarasayoḥ pratyagekarasānām
Locativepratyagekarase pratyagekarasayoḥ pratyagekaraseṣu

Compound pratyagekarasa -

Adverb -pratyagekarasam -pratyagekarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria