Declension table of ?pratyagapavargā

Deva

FeminineSingularDualPlural
Nominativepratyagapavargā pratyagapavarge pratyagapavargāḥ
Vocativepratyagapavarge pratyagapavarge pratyagapavargāḥ
Accusativepratyagapavargām pratyagapavarge pratyagapavargāḥ
Instrumentalpratyagapavargayā pratyagapavargābhyām pratyagapavargābhiḥ
Dativepratyagapavargāyai pratyagapavargābhyām pratyagapavargābhyaḥ
Ablativepratyagapavargāyāḥ pratyagapavargābhyām pratyagapavargābhyaḥ
Genitivepratyagapavargāyāḥ pratyagapavargayoḥ pratyagapavargāṇām
Locativepratyagapavargāyām pratyagapavargayoḥ pratyagapavargāsu

Adverb -pratyagapavargam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria