Declension table of ?pratyagapavarga

Deva

NeuterSingularDualPlural
Nominativepratyagapavargam pratyagapavarge pratyagapavargāṇi
Vocativepratyagapavarga pratyagapavarge pratyagapavargāṇi
Accusativepratyagapavargam pratyagapavarge pratyagapavargāṇi
Instrumentalpratyagapavargeṇa pratyagapavargābhyām pratyagapavargaiḥ
Dativepratyagapavargāya pratyagapavargābhyām pratyagapavargebhyaḥ
Ablativepratyagapavargāt pratyagapavargābhyām pratyagapavargebhyaḥ
Genitivepratyagapavargasya pratyagapavargayoḥ pratyagapavargāṇām
Locativepratyagapavarge pratyagapavargayoḥ pratyagapavargeṣu

Compound pratyagapavarga -

Adverb -pratyagapavargam -pratyagapavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria