Declension table of ?pratyagakṣaja

Deva

NeuterSingularDualPlural
Nominativepratyagakṣajam pratyagakṣaje pratyagakṣajāni
Vocativepratyagakṣaja pratyagakṣaje pratyagakṣajāni
Accusativepratyagakṣajam pratyagakṣaje pratyagakṣajāni
Instrumentalpratyagakṣajena pratyagakṣajābhyām pratyagakṣajaiḥ
Dativepratyagakṣajāya pratyagakṣajābhyām pratyagakṣajebhyaḥ
Ablativepratyagakṣajāt pratyagakṣajābhyām pratyagakṣajebhyaḥ
Genitivepratyagakṣajasya pratyagakṣajayoḥ pratyagakṣajānām
Locativepratyagakṣaje pratyagakṣajayoḥ pratyagakṣajeṣu

Compound pratyagakṣaja -

Adverb -pratyagakṣajam -pratyagakṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria