Declension table of ?pratyagakṣā

Deva

FeminineSingularDualPlural
Nominativepratyagakṣā pratyagakṣe pratyagakṣāḥ
Vocativepratyagakṣe pratyagakṣe pratyagakṣāḥ
Accusativepratyagakṣām pratyagakṣe pratyagakṣāḥ
Instrumentalpratyagakṣayā pratyagakṣābhyām pratyagakṣābhiḥ
Dativepratyagakṣāyai pratyagakṣābhyām pratyagakṣābhyaḥ
Ablativepratyagakṣāyāḥ pratyagakṣābhyām pratyagakṣābhyaḥ
Genitivepratyagakṣāyāḥ pratyagakṣayoḥ pratyagakṣāṇām
Locativepratyagakṣāyām pratyagakṣayoḥ pratyagakṣāsu

Adverb -pratyagakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria