Declension table of ?pratyagāśis

Deva

NeuterSingularDualPlural
Nominativepratyagāśiḥ pratyagāśiṣī pratyagāśīṃṣi
Vocativepratyagāśiḥ pratyagāśiṣī pratyagāśīṃṣi
Accusativepratyagāśiḥ pratyagāśiṣī pratyagāśīṃṣi
Instrumentalpratyagāśiṣā pratyagāśirbhyām pratyagāśirbhiḥ
Dativepratyagāśiṣe pratyagāśirbhyām pratyagāśirbhyaḥ
Ablativepratyagāśiṣaḥ pratyagāśirbhyām pratyagāśirbhyaḥ
Genitivepratyagāśiṣaḥ pratyagāśiṣoḥ pratyagāśiṣām
Locativepratyagāśiṣi pratyagāśiṣoḥ pratyagāśiḥṣu

Compound pratyagāśis -

Adverb -pratyagāśis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria