सुबन्तावली ?प्रत्यङ्गिरामन्त्र

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यङ्गिरामन्त्रः प्रत्यङ्गिरामन्त्रौ प्रत्यङ्गिरामन्त्राः
सम्बोधनम्प्रत्यङ्गिरामन्त्र प्रत्यङ्गिरामन्त्रौ प्रत्यङ्गिरामन्त्राः
द्वितीयाप्रत्यङ्गिरामन्त्रम् प्रत्यङ्गिरामन्त्रौ प्रत्यङ्गिरामन्त्रान्
तृतीयाप्रत्यङ्गिरामन्त्रेण प्रत्यङ्गिरामन्त्राभ्याम् प्रत्यङ्गिरामन्त्रैः प्रत्यङ्गिरामन्त्रेभिः
चतुर्थीप्रत्यङ्गिरामन्त्राय प्रत्यङ्गिरामन्त्राभ्याम् प्रत्यङ्गिरामन्त्रेभ्यः
पञ्चमीप्रत्यङ्गिरामन्त्रात् प्रत्यङ्गिरामन्त्राभ्याम् प्रत्यङ्गिरामन्त्रेभ्यः
षष्ठीप्रत्यङ्गिरामन्त्रस्य प्रत्यङ्गिरामन्त्रयोः प्रत्यङ्गिरामन्त्राणाम्
सप्तमीप्रत्यङ्गिरामन्त्रे प्रत्यङ्गिरामन्त्रयोः प्रत्यङ्गिरामन्त्रेषु

समास प्रत्यङ्गिरामन्त्र

अव्यय ॰प्रत्यङ्गिरामन्त्रम् ॰प्रत्यङ्गिरामन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria