Declension table of ?pratyadana

Deva

NeuterSingularDualPlural
Nominativepratyadanam pratyadane pratyadanāni
Vocativepratyadana pratyadane pratyadanāni
Accusativepratyadanam pratyadane pratyadanāni
Instrumentalpratyadanena pratyadanābhyām pratyadanaiḥ
Dativepratyadanāya pratyadanābhyām pratyadanebhyaḥ
Ablativepratyadanāt pratyadanābhyām pratyadanebhyaḥ
Genitivepratyadanasya pratyadanayoḥ pratyadanānām
Locativepratyadane pratyadanayoḥ pratyadaneṣu

Compound pratyadana -

Adverb -pratyadanam -pratyadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria