सुबन्तावली ?प्रत्यभ्यनुज्ञात

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रत्यभ्यनुज्ञातम् प्रत्यभ्यनुज्ञाते प्रत्यभ्यनुज्ञातानि
सम्बोधनम्प्रत्यभ्यनुज्ञात प्रत्यभ्यनुज्ञाते प्रत्यभ्यनुज्ञातानि
द्वितीयाप्रत्यभ्यनुज्ञातम् प्रत्यभ्यनुज्ञाते प्रत्यभ्यनुज्ञातानि
तृतीयाप्रत्यभ्यनुज्ञातेन प्रत्यभ्यनुज्ञाताभ्याम् प्रत्यभ्यनुज्ञातैः
चतुर्थीप्रत्यभ्यनुज्ञाताय प्रत्यभ्यनुज्ञाताभ्याम् प्रत्यभ्यनुज्ञातेभ्यः
पञ्चमीप्रत्यभ्यनुज्ञातात् प्रत्यभ्यनुज्ञाताभ्याम् प्रत्यभ्यनुज्ञातेभ्यः
षष्ठीप्रत्यभ्यनुज्ञातस्य प्रत्यभ्यनुज्ञातयोः प्रत्यभ्यनुज्ञातानाम्
सप्तमीप्रत्यभ्यनुज्ञाते प्रत्यभ्यनुज्ञातयोः प्रत्यभ्यनुज्ञातेषु

समास प्रत्यभ्यनुज्ञात

अव्यय ॰प्रत्यभ्यनुज्ञातम् ॰प्रत्यभ्यनुज्ञातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria