सुबन्तावली ?प्रत्यभिनन्दिनी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्यभिनन्दिनी प्रत्यभिनन्दिन्यौ प्रत्यभिनन्दिन्यः
सम्बोधनम्प्रत्यभिनन्दिनि प्रत्यभिनन्दिन्यौ प्रत्यभिनन्दिन्यः
द्वितीयाप्रत्यभिनन्दिनीम् प्रत्यभिनन्दिन्यौ प्रत्यभिनन्दिनीः
तृतीयाप्रत्यभिनन्दिन्या प्रत्यभिनन्दिनीभ्याम् प्रत्यभिनन्दिनीभिः
चतुर्थीप्रत्यभिनन्दिन्यै प्रत्यभिनन्दिनीभ्याम् प्रत्यभिनन्दिनीभ्यः
पञ्चमीप्रत्यभिनन्दिन्याः प्रत्यभिनन्दिनीभ्याम् प्रत्यभिनन्दिनीभ्यः
षष्ठीप्रत्यभिनन्दिन्याः प्रत्यभिनन्दिन्योः प्रत्यभिनन्दिनीनाम्
सप्तमीप्रत्यभिनन्दिन्याम् प्रत्यभिनन्दिन्योः प्रत्यभिनन्दिनीषु

समास प्रत्यभिनन्दिनि प्रत्यभिनन्दिनी

अव्यय ॰प्रत्यभिनन्दिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria