सुबन्तावली ?प्रत्यभिनन्दिन्

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यभिनन्दी प्रत्यभिनन्दिनौ प्रत्यभिनन्दिनः
सम्बोधनम्प्रत्यभिनन्दिन् प्रत्यभिनन्दिनौ प्रत्यभिनन्दिनः
द्वितीयाप्रत्यभिनन्दिनम् प्रत्यभिनन्दिनौ प्रत्यभिनन्दिनः
तृतीयाप्रत्यभिनन्दिना प्रत्यभिनन्दिभ्याम् प्रत्यभिनन्दिभिः
चतुर्थीप्रत्यभिनन्दिने प्रत्यभिनन्दिभ्याम् प्रत्यभिनन्दिभ्यः
पञ्चमीप्रत्यभिनन्दिनः प्रत्यभिनन्दिभ्याम् प्रत्यभिनन्दिभ्यः
षष्ठीप्रत्यभिनन्दिनः प्रत्यभिनन्दिनोः प्रत्यभिनन्दिनाम्
सप्तमीप्रत्यभिनन्दिनि प्रत्यभिनन्दिनोः प्रत्यभिनन्दिषु

समास प्रत्यभिनन्दि

अव्यय ॰प्रत्यभिनन्दि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria