सुबन्तावली ?प्रत्यभिमृष्ट

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यभिमृष्टः प्रत्यभिमृष्टौ प्रत्यभिमृष्टाः
सम्बोधनम्प्रत्यभिमृष्ट प्रत्यभिमृष्टौ प्रत्यभिमृष्टाः
द्वितीयाप्रत्यभिमृष्टम् प्रत्यभिमृष्टौ प्रत्यभिमृष्टान्
तृतीयाप्रत्यभिमृष्टेन प्रत्यभिमृष्टाभ्याम् प्रत्यभिमृष्टैः प्रत्यभिमृष्टेभिः
चतुर्थीप्रत्यभिमृष्टाय प्रत्यभिमृष्टाभ्याम् प्रत्यभिमृष्टेभ्यः
पञ्चमीप्रत्यभिमृष्टात् प्रत्यभिमृष्टाभ्याम् प्रत्यभिमृष्टेभ्यः
षष्ठीप्रत्यभिमृष्टस्य प्रत्यभिमृष्टयोः प्रत्यभिमृष्टानाम्
सप्तमीप्रत्यभिमृष्टे प्रत्यभिमृष्टयोः प्रत्यभिमृष्टेषु

समास प्रत्यभिमृष्ट

अव्यय ॰प्रत्यभिमृष्टम् ॰प्रत्यभिमृष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria