सुबन्तावली ?प्रत्यभिज्ञाविमर्शिनी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्यभिज्ञाविमर्शिनी प्रत्यभिज्ञाविमर्शिन्यौ प्रत्यभिज्ञाविमर्शिन्यः
सम्बोधनम्प्रत्यभिज्ञाविमर्शिनि प्रत्यभिज्ञाविमर्शिन्यौ प्रत्यभिज्ञाविमर्शिन्यः
द्वितीयाप्रत्यभिज्ञाविमर्शिनीम् प्रत्यभिज्ञाविमर्शिन्यौ प्रत्यभिज्ञाविमर्शिनीः
तृतीयाप्रत्यभिज्ञाविमर्शिन्या प्रत्यभिज्ञाविमर्शिनीभ्याम् प्रत्यभिज्ञाविमर्शिनीभिः
चतुर्थीप्रत्यभिज्ञाविमर्शिन्यै प्रत्यभिज्ञाविमर्शिनीभ्याम् प्रत्यभिज्ञाविमर्शिनीभ्यः
पञ्चमीप्रत्यभिज्ञाविमर्शिन्याः प्रत्यभिज्ञाविमर्शिनीभ्याम् प्रत्यभिज्ञाविमर्शिनीभ्यः
षष्ठीप्रत्यभिज्ञाविमर्शिन्याः प्रत्यभिज्ञाविमर्शिन्योः प्रत्यभिज्ञाविमर्शिनीनाम्
सप्तमीप्रत्यभिज्ञाविमर्शिन्याम् प्रत्यभिज्ञाविमर्शिन्योः प्रत्यभिज्ञाविमर्शिनीषु

समास प्रत्यभिज्ञाविमर्शिनि प्रत्यभिज्ञाविमर्शिनी

अव्यय ॰प्रत्यभिज्ञाविमर्शिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria